Declension table of vāstumaṇḍala

Deva

MasculineSingularDualPlural
Nominativevāstumaṇḍalaḥ vāstumaṇḍalau vāstumaṇḍalāḥ
Vocativevāstumaṇḍala vāstumaṇḍalau vāstumaṇḍalāḥ
Accusativevāstumaṇḍalam vāstumaṇḍalau vāstumaṇḍalān
Instrumentalvāstumaṇḍalena vāstumaṇḍalābhyām vāstumaṇḍalaiḥ vāstumaṇḍalebhiḥ
Dativevāstumaṇḍalāya vāstumaṇḍalābhyām vāstumaṇḍalebhyaḥ
Ablativevāstumaṇḍalāt vāstumaṇḍalābhyām vāstumaṇḍalebhyaḥ
Genitivevāstumaṇḍalasya vāstumaṇḍalayoḥ vāstumaṇḍalānām
Locativevāstumaṇḍale vāstumaṇḍalayoḥ vāstumaṇḍaleṣu

Compound vāstumaṇḍala -

Adverb -vāstumaṇḍalam -vāstumaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria