Declension table of vāruṇāstra

Deva

NeuterSingularDualPlural
Nominativevāruṇāstram vāruṇāstre vāruṇāstrāṇi
Vocativevāruṇāstra vāruṇāstre vāruṇāstrāṇi
Accusativevāruṇāstram vāruṇāstre vāruṇāstrāṇi
Instrumentalvāruṇāstreṇa vāruṇāstrābhyām vāruṇāstraiḥ
Dativevāruṇāstrāya vāruṇāstrābhyām vāruṇāstrebhyaḥ
Ablativevāruṇāstrāt vāruṇāstrābhyām vāruṇāstrebhyaḥ
Genitivevāruṇāstrasya vāruṇāstrayoḥ vāruṇāstrāṇām
Locativevāruṇāstre vāruṇāstrayoḥ vāruṇāstreṣu

Compound vāruṇāstra -

Adverb -vāruṇāstram -vāruṇāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria