Declension table of vākyakāṇḍa

Deva

NeuterSingularDualPlural
Nominativevākyakāṇḍam vākyakāṇḍe vākyakāṇḍāni
Vocativevākyakāṇḍa vākyakāṇḍe vākyakāṇḍāni
Accusativevākyakāṇḍam vākyakāṇḍe vākyakāṇḍāni
Instrumentalvākyakāṇḍena vākyakāṇḍābhyām vākyakāṇḍaiḥ
Dativevākyakāṇḍāya vākyakāṇḍābhyām vākyakāṇḍebhyaḥ
Ablativevākyakāṇḍāt vākyakāṇḍābhyām vākyakāṇḍebhyaḥ
Genitivevākyakāṇḍasya vākyakāṇḍayoḥ vākyakāṇḍānām
Locativevākyakāṇḍe vākyakāṇḍayoḥ vākyakāṇḍeṣu

Compound vākyakāṇḍa -

Adverb -vākyakāṇḍam -vākyakāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria