Declension table of ?vāhanikī

Deva

FeminineSingularDualPlural
Nominativevāhanikī vāhanikyau vāhanikyaḥ
Vocativevāhaniki vāhanikyau vāhanikyaḥ
Accusativevāhanikīm vāhanikyau vāhanikīḥ
Instrumentalvāhanikyā vāhanikībhyām vāhanikībhiḥ
Dativevāhanikyai vāhanikībhyām vāhanikībhyaḥ
Ablativevāhanikyāḥ vāhanikībhyām vāhanikībhyaḥ
Genitivevāhanikyāḥ vāhanikyoḥ vāhanikīnām
Locativevāhanikyām vāhanikyoḥ vāhanikīṣu

Compound vāhaniki - vāhanikī -

Adverb -vāhaniki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria