Declension table of vāhanāyudhavartana

Deva

NeuterSingularDualPlural
Nominativevāhanāyudhavartanam vāhanāyudhavartane vāhanāyudhavartanāni
Vocativevāhanāyudhavartana vāhanāyudhavartane vāhanāyudhavartanāni
Accusativevāhanāyudhavartanam vāhanāyudhavartane vāhanāyudhavartanāni
Instrumentalvāhanāyudhavartanena vāhanāyudhavartanābhyām vāhanāyudhavartanaiḥ
Dativevāhanāyudhavartanāya vāhanāyudhavartanābhyām vāhanāyudhavartanebhyaḥ
Ablativevāhanāyudhavartanāt vāhanāyudhavartanābhyām vāhanāyudhavartanebhyaḥ
Genitivevāhanāyudhavartanasya vāhanāyudhavartanayoḥ vāhanāyudhavartanānām
Locativevāhanāyudhavartane vāhanāyudhavartanayoḥ vāhanāyudhavartaneṣu

Compound vāhanāyudhavartana -

Adverb -vāhanāyudhavartanam -vāhanāyudhavartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria