Declension table of vāgvaśin

Deva

NeuterSingularDualPlural
Nominativevāgvaśi vāgvaśinī vāgvaśīni
Vocativevāgvaśin vāgvaśi vāgvaśinī vāgvaśīni
Accusativevāgvaśi vāgvaśinī vāgvaśīni
Instrumentalvāgvaśinā vāgvaśibhyām vāgvaśibhiḥ
Dativevāgvaśine vāgvaśibhyām vāgvaśibhyaḥ
Ablativevāgvaśinaḥ vāgvaśibhyām vāgvaśibhyaḥ
Genitivevāgvaśinaḥ vāgvaśinoḥ vāgvaśinām
Locativevāgvaśini vāgvaśinoḥ vāgvaśiṣu

Compound vāgvaśi -

Adverb -vāgvaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria