Declension table of vāgvardhinī

Deva

FeminineSingularDualPlural
Nominativevāgvardhinī vāgvardhinyau vāgvardhinyaḥ
Vocativevāgvardhini vāgvardhinyau vāgvardhinyaḥ
Accusativevāgvardhinīm vāgvardhinyau vāgvardhinīḥ
Instrumentalvāgvardhinyā vāgvardhinībhyām vāgvardhinībhiḥ
Dativevāgvardhinyai vāgvardhinībhyām vāgvardhinībhyaḥ
Ablativevāgvardhinyāḥ vāgvardhinībhyām vāgvardhinībhyaḥ
Genitivevāgvardhinyāḥ vāgvardhinyoḥ vāgvardhinīnām
Locativevāgvardhinyām vāgvardhinyoḥ vāgvardhinīṣu

Compound vāgvardhini - vāgvardhinī -

Adverb -vāgvardhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria