Declension table of vādavidyā

Deva

FeminineSingularDualPlural
Nominativevādavidyā vādavidye vādavidyāḥ
Vocativevādavidye vādavidye vādavidyāḥ
Accusativevādavidyām vādavidye vādavidyāḥ
Instrumentalvādavidyayā vādavidyābhyām vādavidyābhiḥ
Dativevādavidyāyai vādavidyābhyām vādavidyābhyaḥ
Ablativevādavidyāyāḥ vādavidyābhyām vādavidyābhyaḥ
Genitivevādavidyāyāḥ vādavidyayoḥ vādavidyānām
Locativevādavidyāyām vādavidyayoḥ vādavidyāsu

Adverb -vādavidyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria