Declension table of vācyāvacana

Deva

NeuterSingularDualPlural
Nominativevācyāvacanam vācyāvacane vācyāvacanāni
Vocativevācyāvacana vācyāvacane vācyāvacanāni
Accusativevācyāvacanam vācyāvacane vācyāvacanāni
Instrumentalvācyāvacanena vācyāvacanābhyām vācyāvacanaiḥ
Dativevācyāvacanāya vācyāvacanābhyām vācyāvacanebhyaḥ
Ablativevācyāvacanāt vācyāvacanābhyām vācyāvacanebhyaḥ
Genitivevācyāvacanasya vācyāvacanayoḥ vācyāvacanānām
Locativevācyāvacane vācyāvacanayoḥ vācyāvacaneṣu

Compound vācyāvacana -

Adverb -vācyāvacanam -vācyāvacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria