Declension table of uśadah

Deva

NeuterSingularDualPlural
Nominativeuśadhak uśadahī uśadaṃhi
Vocativeuśadhak uśadahī uśadaṃhi
Accusativeuśadhak uśadahī uśadaṃhi
Instrumentaluśadahā uśadhagbhyām uśadhagbhiḥ
Dativeuśadahe uśadhagbhyām uśadhagbhyaḥ
Ablativeuśadahaḥ uśadhagbhyām uśadhagbhyaḥ
Genitiveuśadahaḥ uśadahoḥ uśadahām
Locativeuśadahi uśadahoḥ uśadhakṣu

Compound uśadhak -

Adverb -uśadhak

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria