Declension table of ?ūrudaghnā

Deva

FeminineSingularDualPlural
Nominativeūrudaghnā ūrudaghne ūrudaghnāḥ
Vocativeūrudaghne ūrudaghne ūrudaghnāḥ
Accusativeūrudaghnām ūrudaghne ūrudaghnāḥ
Instrumentalūrudaghnayā ūrudaghnābhyām ūrudaghnābhiḥ
Dativeūrudaghnāyai ūrudaghnābhyām ūrudaghnābhyaḥ
Ablativeūrudaghnāyāḥ ūrudaghnābhyām ūrudaghnābhyaḥ
Genitiveūrudaghnāyāḥ ūrudaghnayoḥ ūrudaghnānām
Locativeūrudaghnāyām ūrudaghnayoḥ ūrudaghnāsu

Adverb -ūrudaghnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria