Declension table of ūrdhvatāṇḍava

Deva

NeuterSingularDualPlural
Nominativeūrdhvatāṇḍavam ūrdhvatāṇḍave ūrdhvatāṇḍavāni
Vocativeūrdhvatāṇḍava ūrdhvatāṇḍave ūrdhvatāṇḍavāni
Accusativeūrdhvatāṇḍavam ūrdhvatāṇḍave ūrdhvatāṇḍavāni
Instrumentalūrdhvatāṇḍavena ūrdhvatāṇḍavābhyām ūrdhvatāṇḍavaiḥ
Dativeūrdhvatāṇḍavāya ūrdhvatāṇḍavābhyām ūrdhvatāṇḍavebhyaḥ
Ablativeūrdhvatāṇḍavāt ūrdhvatāṇḍavābhyām ūrdhvatāṇḍavebhyaḥ
Genitiveūrdhvatāṇḍavasya ūrdhvatāṇḍavayoḥ ūrdhvatāṇḍavānām
Locativeūrdhvatāṇḍave ūrdhvatāṇḍavayoḥ ūrdhvatāṇḍaveṣu

Compound ūrdhvatāṇḍava -

Adverb -ūrdhvatāṇḍavam -ūrdhvatāṇḍavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria