Declension table of ūrdhvamūla

Deva

MasculineSingularDualPlural
Nominativeūrdhvamūlaḥ ūrdhvamūlau ūrdhvamūlāḥ
Vocativeūrdhvamūla ūrdhvamūlau ūrdhvamūlāḥ
Accusativeūrdhvamūlam ūrdhvamūlau ūrdhvamūlān
Instrumentalūrdhvamūlena ūrdhvamūlābhyām ūrdhvamūlaiḥ ūrdhvamūlebhiḥ
Dativeūrdhvamūlāya ūrdhvamūlābhyām ūrdhvamūlebhyaḥ
Ablativeūrdhvamūlāt ūrdhvamūlābhyām ūrdhvamūlebhyaḥ
Genitiveūrdhvamūlasya ūrdhvamūlayoḥ ūrdhvamūlānām
Locativeūrdhvamūle ūrdhvamūlayoḥ ūrdhvamūleṣu

Compound ūrdhvamūla -

Adverb -ūrdhvamūlam -ūrdhvamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria