Declension table of upātta

Deva

MasculineSingularDualPlural
Nominativeupāttaḥ upāttau upāttāḥ
Vocativeupātta upāttau upāttāḥ
Accusativeupāttam upāttau upāttān
Instrumentalupāttena upāttābhyām upāttaiḥ upāttebhiḥ
Dativeupāttāya upāttābhyām upāttebhyaḥ
Ablativeupāttāt upāttābhyām upāttebhyaḥ
Genitiveupāttasya upāttayoḥ upāttānām
Locativeupātte upāttayoḥ upātteṣu

Compound upātta -

Adverb -upāttam -upāttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria