Declension table of ?tattvavatī

Deva

FeminineSingularDualPlural
Nominativetattvavatī tattvavatyau tattvavatyaḥ
Vocativetattvavati tattvavatyau tattvavatyaḥ
Accusativetattvavatīm tattvavatyau tattvavatīḥ
Instrumentaltattvavatyā tattvavatībhyām tattvavatībhiḥ
Dativetattvavatyai tattvavatībhyām tattvavatībhyaḥ
Ablativetattvavatyāḥ tattvavatībhyām tattvavatībhyaḥ
Genitivetattvavatyāḥ tattvavatyoḥ tattvavatīnām
Locativetattvavatyām tattvavatyoḥ tattvavatīṣu

Compound tattvavati - tattvavatī -

Adverb -tattvavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria