Declension table of tattvadīpikā

Deva

FeminineSingularDualPlural
Nominativetattvadīpikā tattvadīpike tattvadīpikāḥ
Vocativetattvadīpike tattvadīpike tattvadīpikāḥ
Accusativetattvadīpikām tattvadīpike tattvadīpikāḥ
Instrumentaltattvadīpikayā tattvadīpikābhyām tattvadīpikābhiḥ
Dativetattvadīpikāyai tattvadīpikābhyām tattvadīpikābhyaḥ
Ablativetattvadīpikāyāḥ tattvadīpikābhyām tattvadīpikābhyaḥ
Genitivetattvadīpikāyāḥ tattvadīpikayoḥ tattvadīpikānām
Locativetattvadīpikāyām tattvadīpikayoḥ tattvadīpikāsu

Adverb -tattvadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria