Declension table of tattvābhiniveśin

Deva

MasculineSingularDualPlural
Nominativetattvābhiniveśī tattvābhiniveśinau tattvābhiniveśinaḥ
Vocativetattvābhiniveśin tattvābhiniveśinau tattvābhiniveśinaḥ
Accusativetattvābhiniveśinam tattvābhiniveśinau tattvābhiniveśinaḥ
Instrumentaltattvābhiniveśinā tattvābhiniveśibhyām tattvābhiniveśibhiḥ
Dativetattvābhiniveśine tattvābhiniveśibhyām tattvābhiniveśibhyaḥ
Ablativetattvābhiniveśinaḥ tattvābhiniveśibhyām tattvābhiniveśibhyaḥ
Genitivetattvābhiniveśinaḥ tattvābhiniveśinoḥ tattvābhiniveśinām
Locativetattvābhiniveśini tattvābhiniveśinoḥ tattvābhiniveśiṣu

Compound tattvābhiniveśi -

Adverb -tattvābhiniveśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria