Declension table of tatpratikāra

Deva

NeuterSingularDualPlural
Nominativetatpratikāram tatpratikāre tatpratikārāṇi
Vocativetatpratikāra tatpratikāre tatpratikārāṇi
Accusativetatpratikāram tatpratikāre tatpratikārāṇi
Instrumentaltatpratikāreṇa tatpratikārābhyām tatpratikāraiḥ
Dativetatpratikārāya tatpratikārābhyām tatpratikārebhyaḥ
Ablativetatpratikārāt tatpratikārābhyām tatpratikārebhyaḥ
Genitivetatpratikārasya tatpratikārayoḥ tatpratikārāṇām
Locativetatpratikāre tatpratikārayoḥ tatpratikāreṣu

Compound tatpratikāra -

Adverb -tatpratikāram -tatpratikārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria