Declension table of ?tarasvatī

Deva

FeminineSingularDualPlural
Nominativetarasvatī tarasvatyau tarasvatyaḥ
Vocativetarasvati tarasvatyau tarasvatyaḥ
Accusativetarasvatīm tarasvatyau tarasvatīḥ
Instrumentaltarasvatyā tarasvatībhyām tarasvatībhiḥ
Dativetarasvatyai tarasvatībhyām tarasvatībhyaḥ
Ablativetarasvatyāḥ tarasvatībhyām tarasvatībhyaḥ
Genitivetarasvatyāḥ tarasvatyoḥ tarasvatīnām
Locativetarasvatyām tarasvatyoḥ tarasvatīṣu

Compound tarasvati - tarasvatī -

Adverb -tarasvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria