Declension table of taptasaṃskāra

Deva

MasculineSingularDualPlural
Nominativetaptasaṃskāraḥ taptasaṃskārau taptasaṃskārāḥ
Vocativetaptasaṃskāra taptasaṃskārau taptasaṃskārāḥ
Accusativetaptasaṃskāram taptasaṃskārau taptasaṃskārān
Instrumentaltaptasaṃskāreṇa taptasaṃskārābhyām taptasaṃskāraiḥ taptasaṃskārebhiḥ
Dativetaptasaṃskārāya taptasaṃskārābhyām taptasaṃskārebhyaḥ
Ablativetaptasaṃskārāt taptasaṃskārābhyām taptasaṃskārebhyaḥ
Genitivetaptasaṃskārasya taptasaṃskārayoḥ taptasaṃskārāṇām
Locativetaptasaṃskāre taptasaṃskārayoḥ taptasaṃskāreṣu

Compound taptasaṃskāra -

Adverb -taptasaṃskāram -taptasaṃskārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria