Declension table of tapovana

Deva

MasculineSingularDualPlural
Nominativetapovanaḥ tapovanau tapovanāḥ
Vocativetapovana tapovanau tapovanāḥ
Accusativetapovanam tapovanau tapovanān
Instrumentaltapovanena tapovanābhyām tapovanaiḥ tapovanebhiḥ
Dativetapovanāya tapovanābhyām tapovanebhyaḥ
Ablativetapovanāt tapovanābhyām tapovanebhyaḥ
Genitivetapovanasya tapovanayoḥ tapovanānām
Locativetapovane tapovanayoḥ tapovaneṣu

Compound tapovana -

Adverb -tapovanam -tapovanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria