Declension table of tantrasadbhāva

Deva

MasculineSingularDualPlural
Nominativetantrasadbhāvaḥ tantrasadbhāvau tantrasadbhāvāḥ
Vocativetantrasadbhāva tantrasadbhāvau tantrasadbhāvāḥ
Accusativetantrasadbhāvam tantrasadbhāvau tantrasadbhāvān
Instrumentaltantrasadbhāvena tantrasadbhāvābhyām tantrasadbhāvaiḥ tantrasadbhāvebhiḥ
Dativetantrasadbhāvāya tantrasadbhāvābhyām tantrasadbhāvebhyaḥ
Ablativetantrasadbhāvāt tantrasadbhāvābhyām tantrasadbhāvebhyaḥ
Genitivetantrasadbhāvasya tantrasadbhāvayoḥ tantrasadbhāvānām
Locativetantrasadbhāve tantrasadbhāvayoḥ tantrasadbhāveṣu

Compound tantrasadbhāva -

Adverb -tantrasadbhāvam -tantrasadbhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria