Declension table of tamoguṇamaya

Deva

NeuterSingularDualPlural
Nominativetamoguṇamayam tamoguṇamaye tamoguṇamayāni
Vocativetamoguṇamaya tamoguṇamaye tamoguṇamayāni
Accusativetamoguṇamayam tamoguṇamaye tamoguṇamayāni
Instrumentaltamoguṇamayena tamoguṇamayābhyām tamoguṇamayaiḥ
Dativetamoguṇamayāya tamoguṇamayābhyām tamoguṇamayebhyaḥ
Ablativetamoguṇamayāt tamoguṇamayābhyām tamoguṇamayebhyaḥ
Genitivetamoguṇamayasya tamoguṇamayayoḥ tamoguṇamayānām
Locativetamoguṇamaye tamoguṇamayayoḥ tamoguṇamayeṣu

Compound tamoguṇamaya -

Adverb -tamoguṇamayam -tamoguṇamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria