Declension table of tadvattva

Deva

NeuterSingularDualPlural
Nominativetadvattvam tadvattve tadvattvāni
Vocativetadvattva tadvattve tadvattvāni
Accusativetadvattvam tadvattve tadvattvāni
Instrumentaltadvattvena tadvattvābhyām tadvattvaiḥ
Dativetadvattvāya tadvattvābhyām tadvattvebhyaḥ
Ablativetadvattvāt tadvattvābhyām tadvattvebhyaḥ
Genitivetadvattvasya tadvattvayoḥ tadvattvānām
Locativetadvattve tadvattvayoḥ tadvattveṣu

Compound tadvattva -

Adverb -tadvattvam -tadvattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria