Declension table of taddhitavṛtti

Deva

FeminineSingularDualPlural
Nominativetaddhitavṛttiḥ taddhitavṛttī taddhitavṛttayaḥ
Vocativetaddhitavṛtte taddhitavṛttī taddhitavṛttayaḥ
Accusativetaddhitavṛttim taddhitavṛttī taddhitavṛttīḥ
Instrumentaltaddhitavṛttyā taddhitavṛttibhyām taddhitavṛttibhiḥ
Dativetaddhitavṛttyai taddhitavṛttaye taddhitavṛttibhyām taddhitavṛttibhyaḥ
Ablativetaddhitavṛttyāḥ taddhitavṛtteḥ taddhitavṛttibhyām taddhitavṛttibhyaḥ
Genitivetaddhitavṛttyāḥ taddhitavṛtteḥ taddhitavṛttyoḥ taddhitavṛttīnām
Locativetaddhitavṛttyām taddhitavṛttau taddhitavṛttyoḥ taddhitavṛttiṣu

Compound taddhitavṛtti -

Adverb -taddhitavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria