Declension table of taddhitapratyaya

Deva

MasculineSingularDualPlural
Nominativetaddhitapratyayaḥ taddhitapratyayau taddhitapratyayāḥ
Vocativetaddhitapratyaya taddhitapratyayau taddhitapratyayāḥ
Accusativetaddhitapratyayam taddhitapratyayau taddhitapratyayān
Instrumentaltaddhitapratyayena taddhitapratyayābhyām taddhitapratyayaiḥ taddhitapratyayebhiḥ
Dativetaddhitapratyayāya taddhitapratyayābhyām taddhitapratyayebhyaḥ
Ablativetaddhitapratyayāt taddhitapratyayābhyām taddhitapratyayebhyaḥ
Genitivetaddhitapratyayasya taddhitapratyayayoḥ taddhitapratyayānām
Locativetaddhitapratyaye taddhitapratyayayoḥ taddhitapratyayeṣu

Compound taddhitapratyaya -

Adverb -taddhitapratyayam -taddhitapratyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria