Declension table of tāḍana

Deva

NeuterSingularDualPlural
Nominativetāḍanam tāḍane tāḍanāni
Vocativetāḍana tāḍane tāḍanāni
Accusativetāḍanam tāḍane tāḍanāni
Instrumentaltāḍanena tāḍanābhyām tāḍanaiḥ
Dativetāḍanāya tāḍanābhyām tāḍanebhyaḥ
Ablativetāḍanāt tāḍanābhyām tāḍanebhyaḥ
Genitivetāḍanasya tāḍanayoḥ tāḍanānām
Locativetāḍane tāḍanayoḥ tāḍaneṣu

Compound tāḍana -

Adverb -tāḍanam -tāḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria