Declension table of taḍāgādividhi

Deva

FeminineSingularDualPlural
Nominativetaḍāgādividhiḥ taḍāgādividhī taḍāgādividhayaḥ
Vocativetaḍāgādividhe taḍāgādividhī taḍāgādividhayaḥ
Accusativetaḍāgādividhim taḍāgādividhī taḍāgādividhīḥ
Instrumentaltaḍāgādividhyā taḍāgādividhibhyām taḍāgādividhibhiḥ
Dativetaḍāgādividhyai taḍāgādividhaye taḍāgādividhibhyām taḍāgādividhibhyaḥ
Ablativetaḍāgādividhyāḥ taḍāgādividheḥ taḍāgādividhibhyām taḍāgādividhibhyaḥ
Genitivetaḍāgādividhyāḥ taḍāgādividheḥ taḍāgādividhyoḥ taḍāgādividhīnām
Locativetaḍāgādividhyām taḍāgādividhau taḍāgādividhyoḥ taḍāgādividhiṣu

Compound taḍāgādividhi -

Adverb -taḍāgādividhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria