Declension table of suśroṇi

Deva

FeminineSingularDualPlural
Nominativesuśroṇiḥ suśroṇī suśroṇayaḥ
Vocativesuśroṇe suśroṇī suśroṇayaḥ
Accusativesuśroṇim suśroṇī suśroṇīḥ
Instrumentalsuśroṇyā suśroṇibhyām suśroṇibhiḥ
Dativesuśroṇyai suśroṇaye suśroṇibhyām suśroṇibhyaḥ
Ablativesuśroṇyāḥ suśroṇeḥ suśroṇibhyām suśroṇibhyaḥ
Genitivesuśroṇyāḥ suśroṇeḥ suśroṇyoḥ suśroṇīnām
Locativesuśroṇyām suśroṇau suśroṇyoḥ suśroṇiṣu

Compound suśroṇi -

Adverb -suśroṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria