Declension table of suśabda

Deva

MasculineSingularDualPlural
Nominativesuśabdaḥ suśabdau suśabdāḥ
Vocativesuśabda suśabdau suśabdāḥ
Accusativesuśabdam suśabdau suśabdān
Instrumentalsuśabdena suśabdābhyām suśabdaiḥ suśabdebhiḥ
Dativesuśabdāya suśabdābhyām suśabdebhyaḥ
Ablativesuśabdāt suśabdābhyām suśabdebhyaḥ
Genitivesuśabdasya suśabdayoḥ suśabdānām
Locativesuśabde suśabdayoḥ suśabdeṣu

Compound suśabda -

Adverb -suśabdam -suśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria