Declension table of suvirūḍha

Deva

MasculineSingularDualPlural
Nominativesuvirūḍhaḥ suvirūḍhau suvirūḍhāḥ
Vocativesuvirūḍha suvirūḍhau suvirūḍhāḥ
Accusativesuvirūḍham suvirūḍhau suvirūḍhān
Instrumentalsuvirūḍhena suvirūḍhābhyām suvirūḍhaiḥ suvirūḍhebhiḥ
Dativesuvirūḍhāya suvirūḍhābhyām suvirūḍhebhyaḥ
Ablativesuvirūḍhāt suvirūḍhābhyām suvirūḍhebhyaḥ
Genitivesuvirūḍhasya suvirūḍhayoḥ suvirūḍhānām
Locativesuvirūḍhe suvirūḍhayoḥ suvirūḍheṣu

Compound suvirūḍha -

Adverb -suvirūḍham -suvirūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria