Declension table of sūtrakṛtāṅga

Deva

NeuterSingularDualPlural
Nominativesūtrakṛtāṅgam sūtrakṛtāṅge sūtrakṛtāṅgāni
Vocativesūtrakṛtāṅga sūtrakṛtāṅge sūtrakṛtāṅgāni
Accusativesūtrakṛtāṅgam sūtrakṛtāṅge sūtrakṛtāṅgāni
Instrumentalsūtrakṛtāṅgena sūtrakṛtāṅgābhyām sūtrakṛtāṅgaiḥ
Dativesūtrakṛtāṅgāya sūtrakṛtāṅgābhyām sūtrakṛtāṅgebhyaḥ
Ablativesūtrakṛtāṅgāt sūtrakṛtāṅgābhyām sūtrakṛtāṅgebhyaḥ
Genitivesūtrakṛtāṅgasya sūtrakṛtāṅgayoḥ sūtrakṛtāṅgānām
Locativesūtrakṛtāṅge sūtrakṛtāṅgayoḥ sūtrakṛtāṅgeṣu

Compound sūtrakṛtāṅga -

Adverb -sūtrakṛtāṅgam -sūtrakṛtāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria