Declension table of sulalita

Deva

NeuterSingularDualPlural
Nominativesulalitam sulalite sulalitāni
Vocativesulalita sulalite sulalitāni
Accusativesulalitam sulalite sulalitāni
Instrumentalsulalitena sulalitābhyām sulalitaiḥ
Dativesulalitāya sulalitābhyām sulalitebhyaḥ
Ablativesulalitāt sulalitābhyām sulalitebhyaḥ
Genitivesulalitasya sulalitayoḥ sulalitānām
Locativesulalite sulalitayoḥ sulaliteṣu

Compound sulalita -

Adverb -sulalitam -sulalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria