Declension table of suṣṭhuprayoga

Deva

MasculineSingularDualPlural
Nominativesuṣṭhuprayogaḥ suṣṭhuprayogau suṣṭhuprayogāḥ
Vocativesuṣṭhuprayoga suṣṭhuprayogau suṣṭhuprayogāḥ
Accusativesuṣṭhuprayogam suṣṭhuprayogau suṣṭhuprayogān
Instrumentalsuṣṭhuprayogeṇa suṣṭhuprayogābhyām suṣṭhuprayogaiḥ suṣṭhuprayogebhiḥ
Dativesuṣṭhuprayogāya suṣṭhuprayogābhyām suṣṭhuprayogebhyaḥ
Ablativesuṣṭhuprayogāt suṣṭhuprayogābhyām suṣṭhuprayogebhyaḥ
Genitivesuṣṭhuprayogasya suṣṭhuprayogayoḥ suṣṭhuprayogāṇām
Locativesuṣṭhuprayoge suṣṭhuprayogayoḥ suṣṭhuprayogeṣu

Compound suṣṭhuprayoga -

Adverb -suṣṭhuprayogam -suṣṭhuprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria