Declension table of stokānmukta

Deva

MasculineSingularDualPlural
Nominativestokānmuktaḥ stokānmuktau stokānmuktāḥ
Vocativestokānmukta stokānmuktau stokānmuktāḥ
Accusativestokānmuktam stokānmuktau stokānmuktān
Instrumentalstokānmuktena stokānmuktābhyām stokānmuktaiḥ stokānmuktebhiḥ
Dativestokānmuktāya stokānmuktābhyām stokānmuktebhyaḥ
Ablativestokānmuktāt stokānmuktābhyām stokānmuktebhyaḥ
Genitivestokānmuktasya stokānmuktayoḥ stokānmuktānām
Locativestokānmukte stokānmuktayoḥ stokānmukteṣu

Compound stokānmukta -

Adverb -stokānmuktam -stokānmuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria