Declension table of sthūlaśarīra

Deva

NeuterSingularDualPlural
Nominativesthūlaśarīram sthūlaśarīre sthūlaśarīrāṇi
Vocativesthūlaśarīra sthūlaśarīre sthūlaśarīrāṇi
Accusativesthūlaśarīram sthūlaśarīre sthūlaśarīrāṇi
Instrumentalsthūlaśarīreṇa sthūlaśarīrābhyām sthūlaśarīraiḥ
Dativesthūlaśarīrāya sthūlaśarīrābhyām sthūlaśarīrebhyaḥ
Ablativesthūlaśarīrāt sthūlaśarīrābhyām sthūlaśarīrebhyaḥ
Genitivesthūlaśarīrasya sthūlaśarīrayoḥ sthūlaśarīrāṇām
Locativesthūlaśarīre sthūlaśarīrayoḥ sthūlaśarīreṣu

Compound sthūlaśarīra -

Adverb -sthūlaśarīram -sthūlaśarīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria