Declension table of sthūlabuddhi

Deva

FeminineSingularDualPlural
Nominativesthūlabuddhiḥ sthūlabuddhī sthūlabuddhayaḥ
Vocativesthūlabuddhe sthūlabuddhī sthūlabuddhayaḥ
Accusativesthūlabuddhim sthūlabuddhī sthūlabuddhīḥ
Instrumentalsthūlabuddhyā sthūlabuddhibhyām sthūlabuddhibhiḥ
Dativesthūlabuddhyai sthūlabuddhaye sthūlabuddhibhyām sthūlabuddhibhyaḥ
Ablativesthūlabuddhyāḥ sthūlabuddheḥ sthūlabuddhibhyām sthūlabuddhibhyaḥ
Genitivesthūlabuddhyāḥ sthūlabuddheḥ sthūlabuddhyoḥ sthūlabuddhīnām
Locativesthūlabuddhyām sthūlabuddhau sthūlabuddhyoḥ sthūlabuddhiṣu

Compound sthūlabuddhi -

Adverb -sthūlabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria