Declension table of sthitalakṣaṇa

Deva

MasculineSingularDualPlural
Nominativesthitalakṣaṇaḥ sthitalakṣaṇau sthitalakṣaṇāḥ
Vocativesthitalakṣaṇa sthitalakṣaṇau sthitalakṣaṇāḥ
Accusativesthitalakṣaṇam sthitalakṣaṇau sthitalakṣaṇān
Instrumentalsthitalakṣaṇena sthitalakṣaṇābhyām sthitalakṣaṇaiḥ sthitalakṣaṇebhiḥ
Dativesthitalakṣaṇāya sthitalakṣaṇābhyām sthitalakṣaṇebhyaḥ
Ablativesthitalakṣaṇāt sthitalakṣaṇābhyām sthitalakṣaṇebhyaḥ
Genitivesthitalakṣaṇasya sthitalakṣaṇayoḥ sthitalakṣaṇānām
Locativesthitalakṣaṇe sthitalakṣaṇayoḥ sthitalakṣaṇeṣu

Compound sthitalakṣaṇa -

Adverb -sthitalakṣaṇam -sthitalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria