Declension table of sthalī

Deva

FeminineSingularDualPlural
Nominativesthalī sthalyau sthalyaḥ
Vocativesthali sthalyau sthalyaḥ
Accusativesthalīm sthalyau sthalīḥ
Instrumentalsthalyā sthalībhyām sthalībhiḥ
Dativesthalyai sthalībhyām sthalībhyaḥ
Ablativesthalyāḥ sthalībhyām sthalībhyaḥ
Genitivesthalyāḥ sthalyoḥ sthalīnām
Locativesthalyām sthalyoḥ sthalīṣu

Compound sthali - sthalī -

Adverb -sthali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria