Declension table of sthāvarajaṅgama

Deva

NeuterSingularDualPlural
Nominativesthāvarajaṅgamam sthāvarajaṅgame sthāvarajaṅgamāni
Vocativesthāvarajaṅgama sthāvarajaṅgame sthāvarajaṅgamāni
Accusativesthāvarajaṅgamam sthāvarajaṅgame sthāvarajaṅgamāni
Instrumentalsthāvarajaṅgamena sthāvarajaṅgamābhyām sthāvarajaṅgamaiḥ
Dativesthāvarajaṅgamāya sthāvarajaṅgamābhyām sthāvarajaṅgamebhyaḥ
Ablativesthāvarajaṅgamāt sthāvarajaṅgamābhyām sthāvarajaṅgamebhyaḥ
Genitivesthāvarajaṅgamasya sthāvarajaṅgamayoḥ sthāvarajaṅgamānām
Locativesthāvarajaṅgame sthāvarajaṅgamayoḥ sthāvarajaṅgameṣu

Compound sthāvarajaṅgama -

Adverb -sthāvarajaṅgamam -sthāvarajaṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria