Declension table of sthāṇḍila

Deva

NeuterSingularDualPlural
Nominativesthāṇḍilam sthāṇḍile sthāṇḍilāni
Vocativesthāṇḍila sthāṇḍile sthāṇḍilāni
Accusativesthāṇḍilam sthāṇḍile sthāṇḍilāni
Instrumentalsthāṇḍilena sthāṇḍilābhyām sthāṇḍilaiḥ
Dativesthāṇḍilāya sthāṇḍilābhyām sthāṇḍilebhyaḥ
Ablativesthāṇḍilāt sthāṇḍilābhyām sthāṇḍilebhyaḥ
Genitivesthāṇḍilasya sthāṇḍilayoḥ sthāṇḍilānām
Locativesthāṇḍile sthāṇḍilayoḥ sthāṇḍileṣu

Compound sthāṇḍila -

Adverb -sthāṇḍilam -sthāṇḍilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria