Declension table of stavana

Deva

NeuterSingularDualPlural
Nominativestavanam stavane stavanāni
Vocativestavana stavane stavanāni
Accusativestavanam stavane stavanāni
Instrumentalstavanena stavanābhyām stavanaiḥ
Dativestavanāya stavanābhyām stavanebhyaḥ
Ablativestavanāt stavanābhyām stavanebhyaḥ
Genitivestavanasya stavanayoḥ stavanānām
Locativestavane stavanayoḥ stavaneṣu

Compound stavana -

Adverb -stavanam -stavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria