Declension table of ?saptaviṃśī

Deva

FeminineSingularDualPlural
Nominativesaptaviṃśī saptaviṃśyau saptaviṃśyaḥ
Vocativesaptaviṃśi saptaviṃśyau saptaviṃśyaḥ
Accusativesaptaviṃśīm saptaviṃśyau saptaviṃśīḥ
Instrumentalsaptaviṃśyā saptaviṃśībhyām saptaviṃśībhiḥ
Dativesaptaviṃśyai saptaviṃśībhyām saptaviṃśībhyaḥ
Ablativesaptaviṃśyāḥ saptaviṃśībhyām saptaviṃśībhyaḥ
Genitivesaptaviṃśyāḥ saptaviṃśyoḥ saptaviṃśīnām
Locativesaptaviṃśyām saptaviṃśyoḥ saptaviṃśīṣu

Compound saptaviṃśi - saptaviṃśī -

Adverb -saptaviṃśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria