Declension table of ?saptatriṃśattamī

Deva

FeminineSingularDualPlural
Nominativesaptatriṃśattamī saptatriṃśattamyau saptatriṃśattamyaḥ
Vocativesaptatriṃśattami saptatriṃśattamyau saptatriṃśattamyaḥ
Accusativesaptatriṃśattamīm saptatriṃśattamyau saptatriṃśattamīḥ
Instrumentalsaptatriṃśattamyā saptatriṃśattamībhyām saptatriṃśattamībhiḥ
Dativesaptatriṃśattamyai saptatriṃśattamībhyām saptatriṃśattamībhyaḥ
Ablativesaptatriṃśattamyāḥ saptatriṃśattamībhyām saptatriṃśattamībhyaḥ
Genitivesaptatriṃśattamyāḥ saptatriṃśattamyoḥ saptatriṃśattamīnām
Locativesaptatriṃśattamyām saptatriṃśattamyoḥ saptatriṃśattamīṣu

Compound saptatriṃśattami - saptatriṃśattamī -

Adverb -saptatriṃśattami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria