Declension table of saptarṣi

Deva

MasculineSingularDualPlural
Nominativesaptarṣiḥ saptarṣī saptarṣayaḥ
Vocativesaptarṣe saptarṣī saptarṣayaḥ
Accusativesaptarṣim saptarṣī saptarṣīn
Instrumentalsaptarṣiṇā saptarṣibhyām saptarṣibhiḥ
Dativesaptarṣaye saptarṣibhyām saptarṣibhyaḥ
Ablativesaptarṣeḥ saptarṣibhyām saptarṣibhyaḥ
Genitivesaptarṣeḥ saptarṣyoḥ saptarṣīṇām
Locativesaptarṣau saptarṣyoḥ saptarṣiṣu

Compound saptarṣi -

Adverb -saptarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria