Declension table of saptanadījala

Deva

NeuterSingularDualPlural
Nominativesaptanadījalam saptanadījale saptanadījalāni
Vocativesaptanadījala saptanadījale saptanadījalāni
Accusativesaptanadījalam saptanadījale saptanadījalāni
Instrumentalsaptanadījalena saptanadījalābhyām saptanadījalaiḥ
Dativesaptanadījalāya saptanadījalābhyām saptanadījalebhyaḥ
Ablativesaptanadījalāt saptanadījalābhyām saptanadījalebhyaḥ
Genitivesaptanadījalasya saptanadījalayoḥ saptanadījalānām
Locativesaptanadījale saptanadījalayoḥ saptanadījaleṣu

Compound saptanadījala -

Adverb -saptanadījalam -saptanadījalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria