Declension table of saptajñānabhūmikā

Deva

FeminineSingularDualPlural
Nominativesaptajñānabhūmikā saptajñānabhūmike saptajñānabhūmikāḥ
Vocativesaptajñānabhūmike saptajñānabhūmike saptajñānabhūmikāḥ
Accusativesaptajñānabhūmikām saptajñānabhūmike saptajñānabhūmikāḥ
Instrumentalsaptajñānabhūmikayā saptajñānabhūmikābhyām saptajñānabhūmikābhiḥ
Dativesaptajñānabhūmikāyai saptajñānabhūmikābhyām saptajñānabhūmikābhyaḥ
Ablativesaptajñānabhūmikāyāḥ saptajñānabhūmikābhyām saptajñānabhūmikābhyaḥ
Genitivesaptajñānabhūmikāyāḥ saptajñānabhūmikayoḥ saptajñānabhūmikānām
Locativesaptajñānabhūmikāyām saptajñānabhūmikayoḥ saptajñānabhūmikāsu

Adverb -saptajñānabhūmikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria