Declension table of sapratigha

Deva

NeuterSingularDualPlural
Nominativesapratigham sapratighe sapratighāni
Vocativesapratigha sapratighe sapratighāni
Accusativesapratigham sapratighe sapratighāni
Instrumentalsapratighena sapratighābhyām sapratighaiḥ
Dativesapratighāya sapratighābhyām sapratighebhyaḥ
Ablativesapratighāt sapratighābhyām sapratighebhyaḥ
Genitivesapratighasya sapratighayoḥ sapratighānām
Locativesapratighe sapratighayoḥ sapratigheṣu

Compound sapratigha -

Adverb -sapratigham -sapratighāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria