Declension table of sapatnīka

Deva

MasculineSingularDualPlural
Nominativesapatnīkaḥ sapatnīkau sapatnīkāḥ
Vocativesapatnīka sapatnīkau sapatnīkāḥ
Accusativesapatnīkam sapatnīkau sapatnīkān
Instrumentalsapatnīkena sapatnīkābhyām sapatnīkaiḥ sapatnīkebhiḥ
Dativesapatnīkāya sapatnīkābhyām sapatnīkebhyaḥ
Ablativesapatnīkāt sapatnīkābhyām sapatnīkebhyaḥ
Genitivesapatnīkasya sapatnīkayoḥ sapatnīkānām
Locativesapatnīke sapatnīkayoḥ sapatnīkeṣu

Compound sapatnīka -

Adverb -sapatnīkam -sapatnīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria