Declension table of samyaksamādhi

Deva

FeminineSingularDualPlural
Nominativesamyaksamādhiḥ samyaksamādhī samyaksamādhayaḥ
Vocativesamyaksamādhe samyaksamādhī samyaksamādhayaḥ
Accusativesamyaksamādhim samyaksamādhī samyaksamādhīḥ
Instrumentalsamyaksamādhyā samyaksamādhibhyām samyaksamādhibhiḥ
Dativesamyaksamādhyai samyaksamādhaye samyaksamādhibhyām samyaksamādhibhyaḥ
Ablativesamyaksamādhyāḥ samyaksamādheḥ samyaksamādhibhyām samyaksamādhibhyaḥ
Genitivesamyaksamādhyāḥ samyaksamādheḥ samyaksamādhyoḥ samyaksamādhīnām
Locativesamyaksamādhyām samyaksamādhau samyaksamādhyoḥ samyaksamādhiṣu

Compound samyaksamādhi -

Adverb -samyaksamādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria